ॐ
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
हिरण्यपतये अंबिकापतये उमापतये पशूपतये नमो नमः |
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
हिरण्यपतये अंबिकापतये उमापतये पशूपतये नमो नमः |
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
हिरण्यपतये अंबिकापतये उमापतये पशूपतये नमो नमः |
ईशान सर्वविद्यानाम् ईश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो अस्तु सदाशिवोहम् |
ईशान सर्वविद्यानाम् ईश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो अस्तु सदाशिवोहम् |
तत्पुरुषाय विद्महे वागविशुद्धाय धिमहे तन्नो शिव प्रचोदयात्
महादेवाय विद्महे रुद्रमूर्तये धिमहे तन्नों शिव प्रचोदयात् |
तत्पुरुषाय विद्महे वागविशुद्धाय धिमहे तन्नो शिव प्रचोदयात्
महादेवाय विद्महे रुद्रमूर्तये धिमहे तन्नों शिव प्रचोदयात् |
नमस्ते अस्तु भगवान विश्वेश्वराय
महादेवाय त्र्यंबकाय त्रिपुरान्तकाय
त्रिकाग्नी कालाय कालाग्नी रुद्राय
नीलकंठाय मृत्युंजयाय सर्वेश्वराय
सदशिवाय
श्रीमन् महादेवाय नमः
श्रीमन् महादेवाय नमः
श्रीमन् महादेवाय नमः ||